B 142-15 Yantracintāmaṇi

Manuscript culture infobox

Filmed in: B 142/15
Title: Yantracintāmaṇi
Dimensions: 31 x 12 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/24
Remarks: Dāmodarapaṇḍitoddhṛta, I?; A1274/18(f

Reel No. B 142/15

Inventory No. 82799

Title Yantracintāmaṇi

Remarks 10 chapters (pīṭhikā)

Author Dāmodara

Subject Śaivatantra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material Nepali paper

State complete, damaged in the margins

Size 31 x 12 cm

Binding Hole none

Folios 56

Lines per Folio 7

Foliation figures in the upper left-hand margin under yaṃ.ciṃ. and in the lower right-hand margin under rāma

Place of Deposit NAK

Accession No. 3/24

Manuscript Features

The last folio (56v) is written in Nepali:

atha gāikā ṣonyāṃdako maṃtraḥ || (fol. 56v1)

vachiule cilyāko maṃtraḥ ||
oṃ rānīpadam inīteśe viṣamāṭīyā sita huṃ.
esa mantrale cilyākā ṭhāṃvamahā vera(nu) ciso māṭo maṃtri lāvanu. ariṃgāla. sāpa vachiuṃ. vārulo. mauhrīṃ kimilo(!) etila cilyāko niko ho || 5 || (fol. 56v8–9)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yaṃ dhyāya[n]ty asurāḥ surāś ca nikhilā yakṣāḥ piśācoragā
rājānaś ca tathā munīndranivahāḥ sarvārthasaṃsiddhaye ||
bhaktānāṃ varadā(!) sadā bhayakaraṃ pāśāṃkuśālaṃkṛtaṃ
caṃcaccāmaravījyamānam aniśaṃ so haṃ śriye śaṃ x x || 1 ||

babhāra du[ḥ]sthān munipuṃgavān yo
buddhyātha maṃtraiś ca durāsadaujāḥ ||
jājvalyamāno divi dṛśyate yaḥ
sarvārthavo(!) mām avatāccharaṇyaḥ(!) || 2 ||

yasya prasādād balino bhavanti
jānaṃti daityā vividhāṃ ca māyāṃ ||
yo le(!)bdhavān maṃtravaraṃ ṣaḍarṇaṃ
mṛtyuṃjayaṃ devavarāṅgaṇeśāt(!) || 3 || (fol. 1v1–5)

End

oṃ siddhiḥ mahāmāyāprasādāt gaṇapatiprasādāt ||
mātṛkāṃ vālikāṃ vakṣye yathā siddhaiḥ śubhāṣitaṃ ||
oṃ cilicili mātaṃginī siddhiṃ darśaya darśaya ||
jamumaṃhi arupikayāyānītikākhaṃdhau(?) || (fol. 45v7–461)

Colophon

iti śrīyaṃtraciṃtāmaṇināmni mahākalpe pratyakṣasiddhiprade umāmaheśvarasaṃvāde dāmodarapaṃḍitoddhṛte daśamapi(!)ṭhikāyāṃ vaṃdimokṣajananaṃ nāmāṣṭamo dhikāraḥ samāptim ajājīt(!) ||    ||

athātaḥ saṃpravakṣyāmi nānāyaṃtraṃ subhāṣitaṃ ||
nānopāyakaraṃ nityaṃ nānopadravanāśanaṃ ||    ||

atha pramehaharayaṃtraṃ ||    || (fol. 46r1–3)

[From hier up to fol. 56r various yantras are sketched with annotations.]

Sub-colophon

iti yaṃtraciṃtāmaṇināmni mahākalpe pratyakṣasiddhiprade umāmaheśvarasaṃvāde dāmodarapaṃḍitoddhṛte prathamapīṭhikā samāptā || 1 || (fol. 2v8–3r1)

iti ciṃtā° samāpteyaṃ dvitīyapīṭhikā || (fol. 5v1–2)

iti yaṃtraciṃtāmaṇikalpe tṛtī[ya]pīṭhikāyujo vaśyādhikāraḥ samāptaṃ || (fol. 18v4)

iti yaṃtraciṃtāmaṇau° caturthīpīṭhikāyām ākarṣaṇādikāro nāma dvitīyaḥ || (fol. 21r5–6)

iti yaṃtra° saṃstaṃbhanādhikāras tṛtīyaḥ samāptaḥ || (fol. 26v3–4)

iti yaṃtra° ṣaṣṭamapī°vidveṣaṇādhikāraḥ samāptaḥ || (fol. 29v4)

iti māra° paṃcamo dhikāraḥ samāptaḥ ||    || cintāmaṇau° nāmnā māraṇakaṃ tu paṃcamaṃ pūrṇaṃ tu pīṭhīsahitaṃ tu saptamī || … || iti saptamapīṭhikā samāpta || (fol. 32r1–3)

i[ti yantra]ciṃtā° aṣṭamapīṭhikāyāṃ uccāṭanādhik[ā]raḥ ṣaṣṭa samāptaḥ || (fol. 34v4)

iti śrīyaṃtraciṃtāmaṇau° navamapī° śāṃtikādhikāraḥ samāptaḥ || (fol. 43v2)

Microfilm Details

Reel No. B 142/15

Date of Filming 26-10-1971

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG/MD

Date 25-07-2013