B 142-15 Yantracintāmaṇi
Manuscript culture infobox
Filmed in: B 142/15
Title: Yantracintāmaṇi
Dimensions: 31 x 12 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/24
Remarks: Dāmodarapaṇḍitoddhṛta, I?; A1274/18(f
Reel No. B 142/15
Inventory No. 82799
Title Yantracintāmaṇi
Remarks 10 chapters (pīṭhikā)
Author Dāmodara
Subject Śaivatantra
Language Sanskrit, Nepali
Manuscript Details
Script Devanagari
Material Nepali paper
State complete, damaged in the margins
Size 31 x 12 cm
Binding Hole none
Folios 56
Lines per Folio 7
Foliation figures in the upper left-hand margin under yaṃ.ciṃ. and in the lower right-hand margin under rāma
Place of Deposit NAK
Accession No. 3/24
Manuscript Features
The last folio (56v) is written in Nepali:
atha gāikā ṣonyāṃdako maṃtraḥ || (fol. 56v1)
…
vachiule cilyāko maṃtraḥ ||
oṃ rānīpadam inīteśe viṣamāṭīyā sita huṃ.
esa mantrale cilyākā ṭhāṃvamahā vera(nu) ciso māṭo maṃtri lāvanu. ariṃgāla. sāpa vachiuṃ. vārulo. mauhrīṃ kimilo(!) etila cilyāko niko ho || 5 || (fol. 56v8–9)
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yaṃ dhyāya[n]ty asurāḥ surāś ca nikhilā yakṣāḥ piśācoragā
rājānaś ca tathā munīndranivahāḥ sarvārthasaṃsiddhaye ||
bhaktānāṃ varadā(!) sadā bhayakaraṃ pāśāṃkuśālaṃkṛtaṃ
caṃcaccāmaravījyamānam aniśaṃ so haṃ śriye śaṃ x x || 1 ||
babhāra du[ḥ]sthān munipuṃgavān yo
buddhyātha maṃtraiś ca durāsadaujāḥ ||
jājvalyamāno divi dṛśyate yaḥ
sarvārthavo(!) mām avatāccharaṇyaḥ(!) || 2 ||
yasya prasādād balino bhavanti
jānaṃti daityā vividhāṃ ca māyāṃ ||
yo le(!)bdhavān maṃtravaraṃ ṣaḍarṇaṃ
mṛtyuṃjayaṃ devavarāṅgaṇeśāt(!) || 3 || (fol. 1v1–5)
End
oṃ siddhiḥ mahāmāyāprasādāt gaṇapatiprasādāt ||
mātṛkāṃ vālikāṃ vakṣye yathā siddhaiḥ śubhāṣitaṃ ||
oṃ cilicili mātaṃginī siddhiṃ darśaya darśaya ||
jamumaṃhi arupikayāyānītikākhaṃdhau(?) ||
(fol. 45v7–461)
Colophon
iti śrīyaṃtraciṃtāmaṇināmni mahākalpe pratyakṣasiddhiprade umāmaheśvarasaṃvāde dāmodarapaṃḍitoddhṛte daśamapi(!)ṭhikāyāṃ vaṃdimokṣajananaṃ nāmāṣṭamo dhikāraḥ samāptim ajājīt(!) || ||
athātaḥ saṃpravakṣyāmi nānāyaṃtraṃ subhāṣitaṃ ||
nānopāyakaraṃ nityaṃ nānopadravanāśanaṃ || ||
atha pramehaharayaṃtraṃ || || (fol. 46r1–3)
[From hier up to fol. 56r various yantras are sketched with annotations.]
Sub-colophon
iti yaṃtraciṃtāmaṇināmni mahākalpe pratyakṣasiddhiprade umāmaheśvarasaṃvāde dāmodarapaṃḍitoddhṛte prathamapīṭhikā samāptā || 1 || (fol. 2v8–3r1)
iti ciṃtā° samāpteyaṃ dvitīyapīṭhikā || (fol. 5v1–2)
iti yaṃtraciṃtāmaṇikalpe tṛtī[ya]pīṭhikāyujo vaśyādhikāraḥ samāptaṃ || (fol. 18v4)
iti yaṃtraciṃtāmaṇau° caturthīpīṭhikāyām ākarṣaṇādikāro nāma dvitīyaḥ || (fol. 21r5–6)
iti yaṃtra° saṃstaṃbhanādhikāras tṛtīyaḥ samāptaḥ || (fol. 26v3–4)
iti yaṃtra° ṣaṣṭamapī°vidveṣaṇādhikāraḥ samāptaḥ || (fol. 29v4)
iti māra° paṃcamo dhikāraḥ samāptaḥ || || cintāmaṇau° nāmnā māraṇakaṃ tu paṃcamaṃ pūrṇaṃ tu pīṭhīsahitaṃ tu saptamī || … || iti saptamapīṭhikā samāpta || (fol. 32r1–3)
i[ti yantra]ciṃtā° aṣṭamapīṭhikāyāṃ uccāṭanādhik[ā]raḥ ṣaṣṭa samāptaḥ || (fol. 34v4)
iti śrīyaṃtraciṃtāmaṇau° navamapī° śāṃtikādhikāraḥ samāptaḥ || (fol. 43v2)
Microfilm Details
Reel No. B 142/15
Date of Filming 26-10-1971
Exposures 59
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG/MD
Date 25-07-2013